वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्ख्यते
वित्रिङ्ख्येते
वित्रिङ्ख्यन्ते
मध्यम
वित्रिङ्ख्यसे
वित्रिङ्ख्येथे
वित्रिङ्ख्यध्वे
उत्तम
वित्रिङ्ख्ये
वित्रिङ्ख्यावहे
वित्रिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वितित्रिङ्खे
वितित्रिङ्खाते
वितित्रिङ्खिरे
मध्यम
वितित्रिङ्खिषे
वितित्रिङ्खाथे
वितित्रिङ्खिध्वे
उत्तम
वितित्रिङ्खे
वितित्रिङ्खिवहे
वितित्रिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खिता
वित्रिङ्खितारौ
वित्रिङ्खितारः
मध्यम
वित्रिङ्खितासे
वित्रिङ्खितासाथे
वित्रिङ्खिताध्वे
उत्तम
वित्रिङ्खिताहे
वित्रिङ्खितास्वहे
वित्रिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खिष्यते
वित्रिङ्खिष्येते
वित्रिङ्खिष्यन्ते
मध्यम
वित्रिङ्खिष्यसे
वित्रिङ्खिष्येथे
वित्रिङ्खिष्यध्वे
उत्तम
वित्रिङ्खिष्ये
वित्रिङ्खिष्यावहे
वित्रिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्ख्यताम्
वित्रिङ्ख्येताम्
वित्रिङ्ख्यन्ताम्
मध्यम
वित्रिङ्ख्यस्व
वित्रिङ्ख्येथाम्
वित्रिङ्ख्यध्वम्
उत्तम
वित्रिङ्ख्यै
वित्रिङ्ख्यावहै
वित्रिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यत्रिङ्ख्यत
व्यत्रिङ्ख्येताम्
व्यत्रिङ्ख्यन्त
मध्यम
व्यत्रिङ्ख्यथाः
व्यत्रिङ्ख्येथाम्
व्यत्रिङ्ख्यध्वम्
उत्तम
व्यत्रिङ्ख्ये
व्यत्रिङ्ख्यावहि
व्यत्रिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्ख्येत
वित्रिङ्ख्येयाताम्
वित्रिङ्ख्येरन्
मध्यम
वित्रिङ्ख्येथाः
वित्रिङ्ख्येयाथाम्
वित्रिङ्ख्येध्वम्
उत्तम
वित्रिङ्ख्येय
वित्रिङ्ख्येवहि
वित्रिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खिषीष्ट
वित्रिङ्खिषीयास्ताम्
वित्रिङ्खिषीरन्
मध्यम
वित्रिङ्खिषीष्ठाः
वित्रिङ्खिषीयास्थाम्
वित्रिङ्खिषीध्वम्
उत्तम
वित्रिङ्खिषीय
वित्रिङ्खिषीवहि
वित्रिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यत्रिङ्खि
व्यत्रिङ्खिषाताम्
व्यत्रिङ्खिषत
मध्यम
व्यत्रिङ्खिष्ठाः
व्यत्रिङ्खिषाथाम्
व्यत्रिङ्खिढ्वम्
उत्तम
व्यत्रिङ्खिषि
व्यत्रिङ्खिष्वहि
व्यत्रिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यत्रिङ्खिष्यत
व्यत्रिङ्खिष्येताम्
व्यत्रिङ्खिष्यन्त
मध्यम
व्यत्रिङ्खिष्यथाः
व्यत्रिङ्खिष्येथाम्
व्यत्रिङ्खिष्यध्वम्
उत्तम
व्यत्रिङ्खिष्ये
व्यत्रिङ्खिष्यावहि
व्यत्रिङ्खिष्यामहि