वि + आङ् + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासिध्यते
व्यासिध्येते
व्यासिध्यन्ते
मध्यम
व्यासिध्यसे
व्यासिध्येथे
व्यासिध्यध्वे
उत्तम
व्यासिध्ये
व्यासिध्यावहे
व्यासिध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासिषिधे
व्यासिषिधाते
व्यासिषिधिरे
मध्यम
व्यासिषिधिषे
व्यासिषिधाथे
व्यासिषिधिध्वे
उत्तम
व्यासिषिधे
व्यासिषिधिवहे
व्यासिषिधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासेधिता
व्यासेधितारौ
व्यासेधितारः
मध्यम
व्यासेधितासे
व्यासेधितासाथे
व्यासेधिताध्वे
उत्तम
व्यासेधिताहे
व्यासेधितास्वहे
व्यासेधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासेधिष्यते
व्यासेधिष्येते
व्यासेधिष्यन्ते
मध्यम
व्यासेधिष्यसे
व्यासेधिष्येथे
व्यासेधिष्यध्वे
उत्तम
व्यासेधिष्ये
व्यासेधिष्यावहे
व्यासेधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासिध्यताम्
व्यासिध्येताम्
व्यासिध्यन्ताम्
मध्यम
व्यासिध्यस्व
व्यासिध्येथाम्
व्यासिध्यध्वम्
उत्तम
व्यासिध्यै
व्यासिध्यावहै
व्यासिध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासिध्यत
व्यासिध्येताम्
व्यासिध्यन्त
मध्यम
व्यासिध्यथाः
व्यासिध्येथाम्
व्यासिध्यध्वम्
उत्तम
व्यासिध्ये
व्यासिध्यावहि
व्यासिध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासिध्येत
व्यासिध्येयाताम्
व्यासिध्येरन्
मध्यम
व्यासिध्येथाः
व्यासिध्येयाथाम्
व्यासिध्येध्वम्
उत्तम
व्यासिध्येय
व्यासिध्येवहि
व्यासिध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासेधिषीष्ट
व्यासेधिषीयास्ताम्
व्यासेधिषीरन्
मध्यम
व्यासेधिषीष्ठाः
व्यासेधिषीयास्थाम्
व्यासेधिषीध्वम्
उत्तम
व्यासेधिषीय
व्यासेधिषीवहि
व्यासेधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासेधि
व्यासेधिषाताम्
व्यासेधिषत
मध्यम
व्यासेधिष्ठाः
व्यासेधिषाथाम्
व्यासेधिढ्वम्
उत्तम
व्यासेधिषि
व्यासेधिष्वहि
व्यासेधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यासेधिष्यत
व्यासेधिष्येताम्
व्यासेधिष्यन्त
मध्यम
व्यासेधिष्यथाः
व्यासेधिष्येथाम्
व्यासेधिष्यध्वम्
उत्तम
व्यासेधिष्ये
व्यासेधिष्यावहि
व्यासेधिष्यामहि