वि + अन्द् धातुरूपाणि - अदिँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यन्द्यते
व्यन्द्येते
व्यन्द्यन्ते
मध्यम
व्यन्द्यसे
व्यन्द्येथे
व्यन्द्यध्वे
उत्तम
व्यन्द्ये
व्यन्द्यावहे
व्यन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यानन्दे
व्यानन्दाते
व्यानन्दिरे
मध्यम
व्यानन्दिषे
व्यानन्दाथे
व्यानन्दिध्वे
उत्तम
व्यानन्दे
व्यानन्दिवहे
व्यानन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यन्दिता
व्यन्दितारौ
व्यन्दितारः
मध्यम
व्यन्दितासे
व्यन्दितासाथे
व्यन्दिताध्वे
उत्तम
व्यन्दिताहे
व्यन्दितास्वहे
व्यन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यन्दिष्यते
व्यन्दिष्येते
व्यन्दिष्यन्ते
मध्यम
व्यन्दिष्यसे
व्यन्दिष्येथे
व्यन्दिष्यध्वे
उत्तम
व्यन्दिष्ये
व्यन्दिष्यावहे
व्यन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यन्द्यताम्
व्यन्द्येताम्
व्यन्द्यन्ताम्
मध्यम
व्यन्द्यस्व
व्यन्द्येथाम्
व्यन्द्यध्वम्
उत्तम
व्यन्द्यै
व्यन्द्यावहै
व्यन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यान्द्यत
व्यान्द्येताम्
व्यान्द्यन्त
मध्यम
व्यान्द्यथाः
व्यान्द्येथाम्
व्यान्द्यध्वम्
उत्तम
व्यान्द्ये
व्यान्द्यावहि
व्यान्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यन्द्येत
व्यन्द्येयाताम्
व्यन्द्येरन्
मध्यम
व्यन्द्येथाः
व्यन्द्येयाथाम्
व्यन्द्येध्वम्
उत्तम
व्यन्द्येय
व्यन्द्येवहि
व्यन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यन्दिषीष्ट
व्यन्दिषीयास्ताम्
व्यन्दिषीरन्
मध्यम
व्यन्दिषीष्ठाः
व्यन्दिषीयास्थाम्
व्यन्दिषीध्वम्
उत्तम
व्यन्दिषीय
व्यन्दिषीवहि
व्यन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यान्दि
व्यान्दिषाताम्
व्यान्दिषत
मध्यम
व्यान्दिष्ठाः
व्यान्दिषाथाम्
व्यान्दिढ्वम्
उत्तम
व्यान्दिषि
व्यान्दिष्वहि
व्यान्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यान्दिष्यत
व्यान्दिष्येताम्
व्यान्दिष्यन्त
मध्यम
व्यान्दिष्यथाः
व्यान्दिष्येथाम्
व्यान्दिष्यध्वम्
उत्तम
व्यान्दिष्ये
व्यान्दिष्यावहि
व्यान्दिष्यामहि