विहत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विहतः
विहतौ
विहताः
सम्बोधन
विहत
विहतौ
विहताः
द्वितीया
विहतम्
विहतौ
विहतान्
तृतीया
विहतेन
विहताभ्याम्
विहतैः
चतुर्थी
विहताय
विहताभ्याम्
विहतेभ्यः
पञ्चमी
विहतात् / विहताद्
विहताभ्याम्
विहतेभ्यः
षष्ठी
विहतस्य
विहतयोः
विहतानाम्
सप्तमी
विहते
विहतयोः
विहतेषु
एक
द्वि
बहु
प्रथमा
विहतः
विहतौ
विहताः
सम्बोधन
विहत
विहतौ
विहताः
द्वितीया
विहतम्
विहतौ
विहतान्
तृतीया
विहतेन
विहताभ्याम्
विहतैः
चतुर्थी
विहताय
विहताभ्याम्
विहतेभ्यः
पञ्चमी
विहतात् / विहताद्
विहताभ्याम्
विहतेभ्यः
षष्ठी
विहतस्य
विहतयोः
विहतानाम्
सप्तमी
विहते
विहतयोः
विहतेषु
अन्याः