विहङ्ग शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विहङ्गः
विहङ्गौ
विहङ्गाः
सम्बोधन
विहङ्ग
विहङ्गौ
विहङ्गाः
द्वितीया
विहङ्गम्
विहङ्गौ
विहङ्गान्
तृतीया
विहङ्गेन
विहङ्गाभ्याम्
विहङ्गैः
चतुर्थी
विहङ्गाय
विहङ्गाभ्याम्
विहङ्गेभ्यः
पञ्चमी
विहङ्गात् / विहङ्गाद्
विहङ्गाभ्याम्
विहङ्गेभ्यः
षष्ठी
विहङ्गस्य
विहङ्गयोः
विहङ्गानाम्
सप्तमी
विहङ्गे
विहङ्गयोः
विहङ्गेषु
 
एक
द्वि
बहु
प्रथमा
विहङ्गः
विहङ्गौ
विहङ्गाः
सम्बोधन
विहङ्ग
विहङ्गौ
विहङ्गाः
द्वितीया
विहङ्गम्
विहङ्गौ
विहङ्गान्
तृतीया
विहङ्गेन
विहङ्गाभ्याम्
विहङ्गैः
चतुर्थी
विहङ्गाय
विहङ्गाभ्याम्
विहङ्गेभ्यः
पञ्चमी
विहङ्गात् / विहङ्गाद्
विहङ्गाभ्याम्
विहङ्गेभ्यः
षष्ठी
विहङ्गस्य
विहङ्गयोः
विहङ्गानाम्
सप्तमी
विहङ्गे
विहङ्गयोः
विहङ्गेषु


अन्याः