विस्फुलिङ्ग शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
सम्बोधन
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
द्वितीया
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
तृतीया
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
चतुर्थी
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
पञ्चमी
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
षष्ठी
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
सप्तमी
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
 
एक
द्वि
बहु
प्रथमा
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
सम्बोधन
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
द्वितीया
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
तृतीया
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
चतुर्थी
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
पञ्चमी
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
षष्ठी
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
सप्तमी
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु


अन्याः