विस्पष्ट शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
सम्बोधन
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
द्वितीया
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
तृतीया
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
चतुर्थी
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
पञ्चमी
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
षष्ठी
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
सप्तमी
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु
 
एक
द्वि
बहु
प्रथमा
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
सम्बोधन
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
द्वितीया
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
तृतीया
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
चतुर्थी
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
पञ्चमी
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
षष्ठी
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
सप्तमी
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु


अन्याः