विष्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विष्यः
विष्यौ
विष्याः
सम्बोधन
विष्य
विष्यौ
विष्याः
द्वितीया
विष्यम्
विष्यौ
विष्यान्
तृतीया
विष्येण
विष्याभ्याम्
विष्यैः
चतुर्थी
विष्याय
विष्याभ्याम्
विष्येभ्यः
पञ्चमी
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
षष्ठी
विष्यस्य
विष्ययोः
विष्याणाम्
सप्तमी
विष्ये
विष्ययोः
विष्येषु
 
एक
द्वि
बहु
प्रथमा
विष्यः
विष्यौ
विष्याः
सम्बोधन
विष्य
विष्यौ
विष्याः
द्वितीया
विष्यम्
विष्यौ
विष्यान्
तृतीया
विष्येण
विष्याभ्याम्
विष्यैः
चतुर्थी
विष्याय
विष्याभ्याम्
विष्येभ्यः
पञ्चमी
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
षष्ठी
विष्यस्य
विष्ययोः
विष्याणाम्
सप्तमी
विष्ये
विष्ययोः
विष्येषु


अन्याः