विष्फुलिङ्ग शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विष्फुलिङ्गः
विष्फुलिङ्गौ
विष्फुलिङ्गाः
सम्बोधन
विष्फुलिङ्ग
विष्फुलिङ्गौ
विष्फुलिङ्गाः
द्वितीया
विष्फुलिङ्गम्
विष्फुलिङ्गौ
विष्फुलिङ्गान्
तृतीया
विष्फुलिङ्गेन
विष्फुलिङ्गाभ्याम्
विष्फुलिङ्गैः
चतुर्थी
विष्फुलिङ्गाय
विष्फुलिङ्गाभ्याम्
विष्फुलिङ्गेभ्यः
पञ्चमी
विष्फुलिङ्गात् / विष्फुलिङ्गाद्
विष्फुलिङ्गाभ्याम्
विष्फुलिङ्गेभ्यः
षष्ठी
विष्फुलिङ्गस्य
विष्फुलिङ्गयोः
विष्फुलिङ्गानाम्
सप्तमी
विष्फुलिङ्गे
विष्फुलिङ्गयोः
विष्फुलिङ्गेषु
 
एक
द्वि
बहु
प्रथमा
विष्फुलिङ्गः
विष्फुलिङ्गौ
विष्फुलिङ्गाः
सम्बोधन
विष्फुलिङ्ग
विष्फुलिङ्गौ
विष्फुलिङ्गाः
द्वितीया
विष्फुलिङ्गम्
विष्फुलिङ्गौ
विष्फुलिङ्गान्
तृतीया
विष्फुलिङ्गेन
विष्फुलिङ्गाभ्याम्
विष्फुलिङ्गैः
चतुर्थी
विष्फुलिङ्गाय
विष्फुलिङ्गाभ्याम्
विष्फुलिङ्गेभ्यः
पञ्चमी
विष्फुलिङ्गात् / विष्फुलिङ्गाद्
विष्फुलिङ्गाभ्याम्
विष्फुलिङ्गेभ्यः
षष्ठी
विष्फुलिङ्गस्य
विष्फुलिङ्गयोः
विष्फुलिङ्गानाम्
सप्तमी
विष्फुलिङ्गे
विष्फुलिङ्गयोः
विष्फुलिङ्गेषु