विष्ठित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विष्ठितः
विष्ठितौ
विष्ठिताः
सम्बोधन
विष्ठित
विष्ठितौ
विष्ठिताः
द्वितीया
विष्ठितम्
विष्ठितौ
विष्ठितान्
तृतीया
विष्ठितेन
विष्ठिताभ्याम्
विष्ठितैः
चतुर्थी
विष्ठिताय
विष्ठिताभ्याम्
विष्ठितेभ्यः
पञ्चमी
विष्ठितात् / विष्ठिताद्
विष्ठिताभ्याम्
विष्ठितेभ्यः
षष्ठी
विष्ठितस्य
विष्ठितयोः
विष्ठितानाम्
सप्तमी
विष्ठिते
विष्ठितयोः
विष्ठितेषु
 
एक
द्वि
बहु
प्रथमा
विष्ठितः
विष्ठितौ
विष्ठिताः
सम्बोधन
विष्ठित
विष्ठितौ
विष्ठिताः
द्वितीया
विष्ठितम्
विष्ठितौ
विष्ठितान्
तृतीया
विष्ठितेन
विष्ठिताभ्याम्
विष्ठितैः
चतुर्थी
विष्ठिताय
विष्ठिताभ्याम्
विष्ठितेभ्यः
पञ्चमी
विष्ठितात् / विष्ठिताद्
विष्ठिताभ्याम्
विष्ठितेभ्यः
षष्ठी
विष्ठितस्य
विष्ठितयोः
विष्ठितानाम्
सप्तमी
विष्ठिते
विष्ठितयोः
विष्ठितेषु


अन्याः