विष्कितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विष्कितव्यः
विष्कितव्यौ
विष्कितव्याः
सम्बोधन
विष्कितव्य
विष्कितव्यौ
विष्कितव्याः
द्वितीया
विष्कितव्यम्
विष्कितव्यौ
विष्कितव्यान्
तृतीया
विष्कितव्येन
विष्कितव्याभ्याम्
विष्कितव्यैः
चतुर्थी
विष्कितव्याय
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
पञ्चमी
विष्कितव्यात् / विष्कितव्याद्
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
षष्ठी
विष्कितव्यस्य
विष्कितव्ययोः
विष्कितव्यानाम्
सप्तमी
विष्कितव्ये
विष्कितव्ययोः
विष्कितव्येषु
एक
द्वि
बहु
प्रथमा
विष्कितव्यः
विष्कितव्यौ
विष्कितव्याः
सम्बोधन
विष्कितव्य
विष्कितव्यौ
विष्कितव्याः
द्वितीया
विष्कितव्यम्
विष्कितव्यौ
विष्कितव्यान्
तृतीया
विष्कितव्येन
विष्कितव्याभ्याम्
विष्कितव्यैः
चतुर्थी
विष्कितव्याय
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
पञ्चमी
विष्कितव्यात् / विष्कितव्याद्
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
षष्ठी
विष्कितव्यस्य
विष्कितव्ययोः
विष्कितव्यानाम्
सप्तमी
विष्कितव्ये
विष्कितव्ययोः
विष्कितव्येषु
अन्याः