विष्कणीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विष्कणीयः
विष्कणीयौ
विष्कणीयाः
सम्बोधन
विष्कणीय
विष्कणीयौ
विष्कणीयाः
द्वितीया
विष्कणीयम्
विष्कणीयौ
विष्कणीयान्
तृतीया
विष्कणीयेन
विष्कणीयाभ्याम्
विष्कणीयैः
चतुर्थी
विष्कणीयाय
विष्कणीयाभ्याम्
विष्कणीयेभ्यः
पञ्चमी
विष्कणीयात् / विष्कणीयाद्
विष्कणीयाभ्याम्
विष्कणीयेभ्यः
षष्ठी
विष्कणीयस्य
विष्कणीययोः
विष्कणीयानाम्
सप्तमी
विष्कणीये
विष्कणीययोः
विष्कणीयेषु
एक
द्वि
बहु
प्रथमा
विष्कणीयः
विष्कणीयौ
विष्कणीयाः
सम्बोधन
विष्कणीय
विष्कणीयौ
विष्कणीयाः
द्वितीया
विष्कणीयम्
विष्कणीयौ
विष्कणीयान्
तृतीया
विष्कणीयेन
विष्कणीयाभ्याम्
विष्कणीयैः
चतुर्थी
विष्कणीयाय
विष्कणीयाभ्याम्
विष्कणीयेभ्यः
पञ्चमी
विष्कणीयात् / विष्कणीयाद्
विष्कणीयाभ्याम्
विष्कणीयेभ्यः
षष्ठी
विष्कणीयस्य
विष्कणीययोः
विष्कणीयानाम्
सप्तमी
विष्कणीये
विष्कणीययोः
विष्कणीयेषु
अन्याः