विषाद शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विषादः
विषादौ
विषादाः
सम्बोधन
विषाद
विषादौ
विषादाः
द्वितीया
विषादम्
विषादौ
विषादान्
तृतीया
विषादेन
विषादाभ्याम्
विषादैः
चतुर्थी
विषादाय
विषादाभ्याम्
विषादेभ्यः
पञ्चमी
विषादात् / विषादाद्
विषादाभ्याम्
विषादेभ्यः
षष्ठी
विषादस्य
विषादयोः
विषादानाम्
सप्तमी
विषादे
विषादयोः
विषादेषु
एक
द्वि
बहु
प्रथमा
विषादः
विषादौ
विषादाः
सम्बोधन
विषाद
विषादौ
विषादाः
द्वितीया
विषादम्
विषादौ
विषादान्
तृतीया
विषादेन
विषादाभ्याम्
विषादैः
चतुर्थी
विषादाय
विषादाभ्याम्
विषादेभ्यः
पञ्चमी
विषादात् / विषादाद्
विषादाभ्याम्
विषादेभ्यः
षष्ठी
विषादस्य
विषादयोः
विषादानाम्
सप्तमी
विषादे
विषादयोः
विषादेषु