विषादन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विषादनः
विषादनौ
विषादनाः
सम्बोधन
विषादन
विषादनौ
विषादनाः
द्वितीया
विषादनम्
विषादनौ
विषादनान्
तृतीया
विषादनेन
विषादनाभ्याम्
विषादनैः
चतुर्थी
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
पञ्चमी
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
षष्ठी
विषादनस्य
विषादनयोः
विषादनानाम्
सप्तमी
विषादने
विषादनयोः
विषादनेषु
एक
द्वि
बहु
प्रथमा
विषादनः
विषादनौ
विषादनाः
सम्बोधन
विषादन
विषादनौ
विषादनाः
द्वितीया
विषादनम्
विषादनौ
विषादनान्
तृतीया
विषादनेन
विषादनाभ्याम्
विषादनैः
चतुर्थी
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
पञ्चमी
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
षष्ठी
विषादनस्य
विषादनयोः
विषादनानाम्
सप्तमी
विषादने
विषादनयोः
विषादनेषु
अन्याः