विषमस्थत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विषमस्थत्वम्
विषमस्थत्वे
विषमस्थत्वानि
सम्बोधन
विषमस्थत्व
विषमस्थत्वे
विषमस्थत्वानि
द्वितीया
विषमस्थत्वम्
विषमस्थत्वे
विषमस्थत्वानि
तृतीया
विषमस्थत्वेन
विषमस्थत्वाभ्याम्
विषमस्थत्वैः
चतुर्थी
विषमस्थत्वाय
विषमस्थत्वाभ्याम्
विषमस्थत्वेभ्यः
पञ्चमी
विषमस्थत्वात् / विषमस्थत्वाद्
विषमस्थत्वाभ्याम्
विषमस्थत्वेभ्यः
षष्ठी
विषमस्थत्वस्य
विषमस्थत्वयोः
विषमस्थत्वानाम्
सप्तमी
विषमस्थत्वे
विषमस्थत्वयोः
विषमस्थत्वेषु
 
एक
द्वि
बहु
प्रथमा
विषमस्थत्वम्
विषमस्थत्वे
विषमस्थत्वानि
सम्बोधन
विषमस्थत्व
विषमस्थत्वे
विषमस्थत्वानि
द्वितीया
विषमस्थत्वम्
विषमस्थत्वे
विषमस्थत्वानि
तृतीया
विषमस्थत्वेन
विषमस्थत्वाभ्याम्
विषमस्थत्वैः
चतुर्थी
विषमस्थत्वाय
विषमस्थत्वाभ्याम्
विषमस्थत्वेभ्यः
पञ्चमी
विषमस्थत्वात् / विषमस्थत्वाद्
विषमस्थत्वाभ्याम्
विषमस्थत्वेभ्यः
षष्ठी
विषमस्थत्वस्य
विषमस्थत्वयोः
विषमस्थत्वानाम्
सप्तमी
विषमस्थत्वे
विषमस्थत्वयोः
विषमस्थत्वेषु