विषद शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विषदः
विषदौ
विषदाः
सम्बोधन
विषद
विषदौ
विषदाः
द्वितीया
विषदम्
विषदौ
विषदान्
तृतीया
विषदेन
विषदाभ्याम्
विषदैः
चतुर्थी
विषदाय
विषदाभ्याम्
विषदेभ्यः
पञ्चमी
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
षष्ठी
विषदस्य
विषदयोः
विषदानाम्
सप्तमी
विषदे
विषदयोः
विषदेषु
एक
द्वि
बहु
प्रथमा
विषदः
विषदौ
विषदाः
सम्बोधन
विषद
विषदौ
विषदाः
द्वितीया
विषदम्
विषदौ
विषदान्
तृतीया
विषदेन
विषदाभ्याम्
विषदैः
चतुर्थी
विषदाय
विषदाभ्याम्
विषदेभ्यः
पञ्चमी
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
षष्ठी
विषदस्य
विषदयोः
विषदानाम्
सप्तमी
विषदे
विषदयोः
विषदेषु
अन्याः