विषण्ण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विषण्णः
विषण्णौ
विषण्णाः
सम्बोधन
विषण्ण
विषण्णौ
विषण्णाः
द्वितीया
विषण्णम्
विषण्णौ
विषण्णान्
तृतीया
विषण्णेन
विषण्णाभ्याम्
विषण्णैः
चतुर्थी
विषण्णाय
विषण्णाभ्याम्
विषण्णेभ्यः
पञ्चमी
विषण्णात् / विषण्णाद्
विषण्णाभ्याम्
विषण्णेभ्यः
षष्ठी
विषण्णस्य
विषण्णयोः
विषण्णानाम्
सप्तमी
विषण्णे
विषण्णयोः
विषण्णेषु
एक
द्वि
बहु
प्रथमा
विषण्णः
विषण्णौ
विषण्णाः
सम्बोधन
विषण्ण
विषण्णौ
विषण्णाः
द्वितीया
विषण्णम्
विषण्णौ
विषण्णान्
तृतीया
विषण्णेन
विषण्णाभ्याम्
विषण्णैः
चतुर्थी
विषण्णाय
विषण्णाभ्याम्
विषण्णेभ्यः
पञ्चमी
विषण्णात् / विषण्णाद्
विषण्णाभ्याम्
विषण्णेभ्यः
षष्ठी
विषण्णस्य
विषण्णयोः
विषण्णानाम्
सप्तमी
विषण्णे
विषण्णयोः
विषण्णेषु
अन्याः