विश् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विट् / विड्
विशौ
विशः
सम्बोधन
विट् / विड्
विशौ
विशः
द्वितीया
विशम्
विशौ
विशः
तृतीया
विशा
विड्भ्याम्
विड्भिः
चतुर्थी
विशे
विड्भ्याम्
विड्भ्यः
पञ्चमी
विशः
विड्भ्याम्
विड्भ्यः
षष्ठी
विशः
विशोः
विशाम्
सप्तमी
विशि
विशोः
विट्त्सु / विट्सु
 
एक
द्वि
बहु
प्रथमा
विट् / विड्
विशौ
विशः
सम्बोधन
विट् / विड्
विशौ
विशः
द्वितीया
विशम्
विशौ
विशः
तृतीया
विशा
विड्भ्याम्
विड्भिः
चतुर्थी
विशे
विड्भ्याम्
विड्भ्यः
पञ्चमी
विशः
विड्भ्याम्
विड्भ्यः
षष्ठी
विशः
विशोः
विशाम्
सप्तमी
विशि
विशोः
विट्त्सु / विट्सु