विश्वामित्र शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विश्वामित्रः
विश्वामित्रौ
विश्वामित्राः
सम्बोधन
विश्वामित्र
विश्वामित्रौ
विश्वामित्राः
द्वितीया
विश्वामित्रम्
विश्वामित्रौ
विश्वामित्रान्
तृतीया
विश्वामित्रेण
विश्वामित्राभ्याम्
विश्वामित्रैः
चतुर्थी
विश्वामित्राय
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
पञ्चमी
विश्वामित्रात् / विश्वामित्राद्
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
षष्ठी
विश्वामित्रस्य
विश्वामित्रयोः
विश्वामित्राणाम्
सप्तमी
विश्वामित्रे
विश्वामित्रयोः
विश्वामित्रेषु
एक
द्वि
बहु
प्रथमा
विश्वामित्रः
विश्वामित्रौ
विश्वामित्राः
सम्बोधन
विश्वामित्र
विश्वामित्रौ
विश्वामित्राः
द्वितीया
विश्वामित्रम्
विश्वामित्रौ
विश्वामित्रान्
तृतीया
विश्वामित्रेण
विश्वामित्राभ्याम्
विश्वामित्रैः
चतुर्थी
विश्वामित्राय
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
पञ्चमी
विश्वामित्रात् / विश्वामित्राद्
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
षष्ठी
विश्वामित्रस्य
विश्वामित्रयोः
विश्वामित्राणाम्
सप्तमी
विश्वामित्रे
विश्वामित्रयोः
विश्वामित्रेषु