विश्वधृक् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
सम्बोधन
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
द्वितीया
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
तृतीया
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
चतुर्थी
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
पञ्चमी
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
षष्ठी
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
सप्तमी
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु
 
एक
द्वि
बहु
प्रथमा
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
सम्बोधन
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
द्वितीया
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
तृतीया
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
चतुर्थी
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
पञ्चमी
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
षष्ठी
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
सप्तमी
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु


अन्याः