विश्लेषण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विश्लेषणः
विश्लेषणौ
विश्लेषणाः
सम्बोधन
विश्लेषण
विश्लेषणौ
विश्लेषणाः
द्वितीया
विश्लेषणम्
विश्लेषणौ
विश्लेषणान्
तृतीया
विश्लेषणेन
विश्लेषणाभ्याम्
विश्लेषणैः
चतुर्थी
विश्लेषणाय
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
पञ्चमी
विश्लेषणात् / विश्लेषणाद्
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
षष्ठी
विश्लेषणस्य
विश्लेषणयोः
विश्लेषणानाम्
सप्तमी
विश्लेषणे
विश्लेषणयोः
विश्लेषणेषु
 
एक
द्वि
बहु
प्रथमा
विश्लेषणः
विश्लेषणौ
विश्लेषणाः
सम्बोधन
विश्लेषण
विश्लेषणौ
विश्लेषणाः
द्वितीया
विश्लेषणम्
विश्लेषणौ
विश्लेषणान्
तृतीया
विश्लेषणेन
विश्लेषणाभ्याम्
विश्लेषणैः
चतुर्थी
विश्लेषणाय
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
पञ्चमी
विश्लेषणात् / विश्लेषणाद्
विश्लेषणाभ्याम्
विश्लेषणेभ्यः
षष्ठी
विश्लेषणस्य
विश्लेषणयोः
विश्लेषणानाम्
सप्तमी
विश्लेषणे
विश्लेषणयोः
विश्लेषणेषु


अन्याः