विश्रवण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विश्रवणः
विश्रवणौ
विश्रवणाः
सम्बोधन
विश्रवण
विश्रवणौ
विश्रवणाः
द्वितीया
विश्रवणम्
विश्रवणौ
विश्रवणान्
तृतीया
विश्रवणेन
विश्रवणाभ्याम्
विश्रवणैः
चतुर्थी
विश्रवणाय
विश्रवणाभ्याम्
विश्रवणेभ्यः
पञ्चमी
विश्रवणात् / विश्रवणाद्
विश्रवणाभ्याम्
विश्रवणेभ्यः
षष्ठी
विश्रवणस्य
विश्रवणयोः
विश्रवणानाम्
सप्तमी
विश्रवणे
विश्रवणयोः
विश्रवणेषु
 
एक
द्वि
बहु
प्रथमा
विश्रवणः
विश्रवणौ
विश्रवणाः
सम्बोधन
विश्रवण
विश्रवणौ
विश्रवणाः
द्वितीया
विश्रवणम्
विश्रवणौ
विश्रवणान्
तृतीया
विश्रवणेन
विश्रवणाभ्याम्
विश्रवणैः
चतुर्थी
विश्रवणाय
विश्रवणाभ्याम्
विश्रवणेभ्यः
पञ्चमी
विश्रवणात् / विश्रवणाद्
विश्रवणाभ्याम्
विश्रवणेभ्यः
षष्ठी
विश्रवणस्य
विश्रवणयोः
विश्रवणानाम्
सप्तमी
विश्रवणे
विश्रवणयोः
विश्रवणेषु