विशेष्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विशेष्यः
विशेष्यौ
विशेष्याः
सम्बोधन
विशेष्य
विशेष्यौ
विशेष्याः
द्वितीया
विशेष्यम्
विशेष्यौ
विशेष्यान्
तृतीया
विशेष्येण
विशेष्याभ्याम्
विशेष्यैः
चतुर्थी
विशेष्याय
विशेष्याभ्याम्
विशेष्येभ्यः
पञ्चमी
विशेष्यात् / विशेष्याद्
विशेष्याभ्याम्
विशेष्येभ्यः
षष्ठी
विशेष्यस्य
विशेष्ययोः
विशेष्याणाम्
सप्तमी
विशेष्ये
विशेष्ययोः
विशेष्येषु
एक
द्वि
बहु
प्रथमा
विशेष्यः
विशेष्यौ
विशेष्याः
सम्बोधन
विशेष्य
विशेष्यौ
विशेष्याः
द्वितीया
विशेष्यम्
विशेष्यौ
विशेष्यान्
तृतीया
विशेष्येण
विशेष्याभ्याम्
विशेष्यैः
चतुर्थी
विशेष्याय
विशेष्याभ्याम्
विशेष्येभ्यः
पञ्चमी
विशेष्यात् / विशेष्याद्
विशेष्याभ्याम्
विशेष्येभ्यः
षष्ठी
विशेष्यस्य
विशेष्ययोः
विशेष्याणाम्
सप्तमी
विशेष्ये
विशेष्ययोः
विशेष्येषु
अन्याः