विशद शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विशदः
विशदौ
विशदाः
सम्बोधन
विशद
विशदौ
विशदाः
द्वितीया
विशदम्
विशदौ
विशदान्
तृतीया
विशदेन
विशदाभ्याम्
विशदैः
चतुर्थी
विशदाय
विशदाभ्याम्
विशदेभ्यः
पञ्चमी
विशदात् / विशदाद्
विशदाभ्याम्
विशदेभ्यः
षष्ठी
विशदस्य
विशदयोः
विशदानाम्
सप्तमी
विशदे
विशदयोः
विशदेषु
एक
द्वि
बहु
प्रथमा
विशदः
विशदौ
विशदाः
सम्बोधन
विशद
विशदौ
विशदाः
द्वितीया
विशदम्
विशदौ
विशदान्
तृतीया
विशदेन
विशदाभ्याम्
विशदैः
चतुर्थी
विशदाय
विशदाभ्याम्
विशदेभ्यः
पञ्चमी
विशदात् / विशदाद्
विशदाभ्याम्
विशदेभ्यः
षष्ठी
विशदस्य
विशदयोः
विशदानाम्
सप्तमी
विशदे
विशदयोः
विशदेषु
अन्याः