विव शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विवः
विवौ
विवाः
सम्बोधन
विव
विवौ
विवाः
द्वितीया
विवम्
विवौ
विवान्
तृतीया
विवेन
विवाभ्याम्
विवैः
चतुर्थी
विवाय
विवाभ्याम्
विवेभ्यः
पञ्चमी
विवात् / विवाद्
विवाभ्याम्
विवेभ्यः
षष्ठी
विवस्य
विवयोः
विवानाम्
सप्तमी
विवे
विवयोः
विवेषु
 
एक
द्वि
बहु
प्रथमा
विवः
विवौ
विवाः
सम्बोधन
विव
विवौ
विवाः
द्वितीया
विवम्
विवौ
विवान्
तृतीया
विवेन
विवाभ्याम्
विवैः
चतुर्थी
विवाय
विवाभ्याम्
विवेभ्यः
पञ्चमी
विवात् / विवाद्
विवाभ्याम्
विवेभ्यः
षष्ठी
विवस्य
विवयोः
विवानाम्
सप्तमी
विवे
विवयोः
विवेषु


अन्याः