विवृत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विवृतः
विवृतौ
विवृताः
सम्बोधन
विवृत
विवृतौ
विवृताः
द्वितीया
विवृतम्
विवृतौ
विवृतान्
तृतीया
विवृतेन
विवृताभ्याम्
विवृतैः
चतुर्थी
विवृताय
विवृताभ्याम्
विवृतेभ्यः
पञ्चमी
विवृतात् / विवृताद्
विवृताभ्याम्
विवृतेभ्यः
षष्ठी
विवृतस्य
विवृतयोः
विवृतानाम्
सप्तमी
विवृते
विवृतयोः
विवृतेषु
एक
द्वि
बहु
प्रथमा
विवृतः
विवृतौ
विवृताः
सम्बोधन
विवृत
विवृतौ
विवृताः
द्वितीया
विवृतम्
विवृतौ
विवृतान्
तृतीया
विवृतेन
विवृताभ्याम्
विवृतैः
चतुर्थी
विवृताय
विवृताभ्याम्
विवृतेभ्यः
पञ्चमी
विवृतात् / विवृताद्
विवृताभ्याम्
विवृतेभ्यः
षष्ठी
विवृतस्य
विवृतयोः
विवृतानाम्
सप्तमी
विवृते
विवृतयोः
विवृतेषु
अन्याः