विविध शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविधः
विविधौ
विविधाः
सम्बोधन
विविध
विविधौ
विविधाः
द्वितीया
विविधम्
विविधौ
विविधान्
तृतीया
विविधेन
विविधाभ्याम्
विविधैः
चतुर्थी
विविधाय
विविधाभ्याम्
विविधेभ्यः
पञ्चमी
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
षष्ठी
विविधस्य
विविधयोः
विविधानाम्
सप्तमी
विविधे
विविधयोः
विविधेषु
 
एक
द्वि
बहु
प्रथमा
विविधः
विविधौ
विविधाः
सम्बोधन
विविध
विविधौ
विविधाः
द्वितीया
विविधम्
विविधौ
विविधान्
तृतीया
विविधेन
विविधाभ्याम्
विविधैः
चतुर्थी
विविधाय
विविधाभ्याम्
विविधेभ्यः
पञ्चमी
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
षष्ठी
विविधस्य
विविधयोः
विविधानाम्
सप्तमी
विविधे
विविधयोः
विविधेषु


अन्याः