विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेल्यते
वेल्येते
वेल्यन्ते
मध्यम
वेल्यसे
वेल्येथे
वेल्यध्वे
उत्तम
वेल्ये
वेल्यावहे
वेल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूवे / वेलयांबभूवे / वेलयामाहे
वेलयाञ्चक्राते / वेलयांचक्राते / वेलयाम्बभूवाते / वेलयांबभूवाते / वेलयामासाते
वेलयाञ्चक्रिरे / वेलयांचक्रिरे / वेलयाम्बभूविरे / वेलयांबभूविरे / वेलयामासिरे
मध्यम
वेलयाञ्चकृषे / वेलयांचकृषे / वेलयाम्बभूविषे / वेलयांबभूविषे / वेलयामासिषे
वेलयाञ्चक्राथे / वेलयांचक्राथे / वेलयाम्बभूवाथे / वेलयांबभूवाथे / वेलयामासाथे
वेलयाञ्चकृढ्वे / वेलयांचकृढ्वे / वेलयाम्बभूविध्वे / वेलयांबभूविध्वे / वेलयाम्बभूविढ्वे / वेलयांबभूविढ्वे / वेलयामासिध्वे
उत्तम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूवे / वेलयांबभूवे / वेलयामाहे
वेलयाञ्चकृवहे / वेलयांचकृवहे / वेलयाम्बभूविवहे / वेलयांबभूविवहे / वेलयामासिवहे
वेलयाञ्चकृमहे / वेलयांचकृमहे / वेलयाम्बभूविमहे / वेलयांबभूविमहे / वेलयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलिता / वेलयिता
वेलितारौ / वेलयितारौ
वेलितारः / वेलयितारः
मध्यम
वेलितासे / वेलयितासे
वेलितासाथे / वेलयितासाथे
वेलिताध्वे / वेलयिताध्वे
उत्तम
वेलिताहे / वेलयिताहे
वेलितास्वहे / वेलयितास्वहे
वेलितास्महे / वेलयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलिष्यते / वेलयिष्यते
वेलिष्येते / वेलयिष्येते
वेलिष्यन्ते / वेलयिष्यन्ते
मध्यम
वेलिष्यसे / वेलयिष्यसे
वेलिष्येथे / वेलयिष्येथे
वेलिष्यध्वे / वेलयिष्यध्वे
उत्तम
वेलिष्ये / वेलयिष्ये
वेलिष्यावहे / वेलयिष्यावहे
वेलिष्यामहे / वेलयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वेल्यताम्
वेल्येताम्
वेल्यन्ताम्
मध्यम
वेल्यस्व
वेल्येथाम्
वेल्यध्वम्
उत्तम
वेल्यै
वेल्यावहै
वेल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेल्यत
अवेल्येताम्
अवेल्यन्त
मध्यम
अवेल्यथाः
अवेल्येथाम्
अवेल्यध्वम्
उत्तम
अवेल्ये
अवेल्यावहि
अवेल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेल्येत
वेल्येयाताम्
वेल्येरन्
मध्यम
वेल्येथाः
वेल्येयाथाम्
वेल्येध्वम्
उत्तम
वेल्येय
वेल्येवहि
वेल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेलिषीष्ट / वेलयिषीष्ट
वेलिषीयास्ताम् / वेलयिषीयास्ताम्
वेलिषीरन् / वेलयिषीरन्
मध्यम
वेलिषीष्ठाः / वेलयिषीष्ठाः
वेलिषीयास्थाम् / वेलयिषीयास्थाम्
वेलिषीढ्वम् / वेलिषीध्वम् / वेलयिषीढ्वम् / वेलयिषीध्वम्
उत्तम
वेलिषीय / वेलयिषीय
वेलिषीवहि / वेलयिषीवहि
वेलिषीमहि / वेलयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेलि
अवेलिषाताम् / अवेलयिषाताम्
अवेलिषत / अवेलयिषत
मध्यम
अवेलिष्ठाः / अवेलयिष्ठाः
अवेलिषाथाम् / अवेलयिषाथाम्
अवेलिढ्वम् / अवेलिध्वम् / अवेलयिढ्वम् / अवेलयिध्वम्
उत्तम
अवेलिषि / अवेलयिषि
अवेलिष्वहि / अवेलयिष्वहि
अवेलिष्महि / अवेलयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेलिष्यत / अवेलयिष्यत
अवेलिष्येताम् / अवेलयिष्येताम्
अवेलिष्यन्त / अवेलयिष्यन्त
मध्यम
अवेलिष्यथाः / अवेलयिष्यथाः
अवेलिष्येथाम् / अवेलयिष्येथाम्
अवेलिष्यध्वम् / अवेलयिष्यध्वम्
उत्तम
अवेलिष्ये / अवेलयिष्ये
अवेलिष्यावहि / अवेलयिष्यावहि
अवेलिष्यामहि / अवेलयिष्यामहि