विलोचन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विलोचनः
विलोचनौ
विलोचनाः
सम्बोधन
विलोचन
विलोचनौ
विलोचनाः
द्वितीया
विलोचनम्
विलोचनौ
विलोचनान्
तृतीया
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
चतुर्थी
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
पञ्चमी
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
षष्ठी
विलोचनस्य
विलोचनयोः
विलोचनानाम्
सप्तमी
विलोचने
विलोचनयोः
विलोचनेषु
एक
द्वि
बहु
प्रथमा
विलोचनः
विलोचनौ
विलोचनाः
सम्बोधन
विलोचन
विलोचनौ
विलोचनाः
द्वितीया
विलोचनम्
विलोचनौ
विलोचनान्
तृतीया
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
चतुर्थी
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
पञ्चमी
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
षष्ठी
विलोचनस्य
विलोचनयोः
विलोचनानाम्
सप्तमी
विलोचने
विलोचनयोः
विलोचनेषु
अन्याः