विरूपाक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरूपाक्षः
विरूपाक्षौ
विरूपाक्षाः
सम्बोधन
विरूपाक्ष
विरूपाक्षौ
विरूपाक्षाः
द्वितीया
विरूपाक्षम्
विरूपाक्षौ
विरूपाक्षान्
तृतीया
विरूपाक्षेण
विरूपाक्षाभ्याम्
विरूपाक्षैः
चतुर्थी
विरूपाक्षाय
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
पञ्चमी
विरूपाक्षात् / विरूपाक्षाद्
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
षष्ठी
विरूपाक्षस्य
विरूपाक्षयोः
विरूपाक्षाणाम्
सप्तमी
विरूपाक्षे
विरूपाक्षयोः
विरूपाक्षेषु
 
एक
द्वि
बहु
प्रथमा
विरूपाक्षः
विरूपाक्षौ
विरूपाक्षाः
सम्बोधन
विरूपाक्ष
विरूपाक्षौ
विरूपाक्षाः
द्वितीया
विरूपाक्षम्
विरूपाक्षौ
विरूपाक्षान्
तृतीया
विरूपाक्षेण
विरूपाक्षाभ्याम्
विरूपाक्षैः
चतुर्थी
विरूपाक्षाय
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
पञ्चमी
विरूपाक्षात् / विरूपाक्षाद्
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
षष्ठी
विरूपाक्षस्य
विरूपाक्षयोः
विरूपाक्षाणाम्
सप्तमी
विरूपाक्षे
विरूपाक्षयोः
विरूपाक्षेषु