विरूढ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरूढः
विरूढौ
विरूढाः
सम्बोधन
विरूढ
विरूढौ
विरूढाः
द्वितीया
विरूढम्
विरूढौ
विरूढान्
तृतीया
विरूढेन
विरूढाभ्याम्
विरूढैः
चतुर्थी
विरूढाय
विरूढाभ्याम्
विरूढेभ्यः
पञ्चमी
विरूढात् / विरूढाद्
विरूढाभ्याम्
विरूढेभ्यः
षष्ठी
विरूढस्य
विरूढयोः
विरूढानाम्
सप्तमी
विरूढे
विरूढयोः
विरूढेषु
 
एक
द्वि
बहु
प्रथमा
विरूढः
विरूढौ
विरूढाः
सम्बोधन
विरूढ
विरूढौ
विरूढाः
द्वितीया
विरूढम्
विरूढौ
विरूढान्
तृतीया
विरूढेन
विरूढाभ्याम्
विरूढैः
चतुर्थी
विरूढाय
विरूढाभ्याम्
विरूढेभ्यः
पञ्चमी
विरूढात् / विरूढाद्
विरूढाभ्याम्
विरूढेभ्यः
षष्ठी
विरूढस्य
विरूढयोः
विरूढानाम्
सप्तमी
विरूढे
विरूढयोः
विरूढेषु


अन्याः