विरूक्ष शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरूक्षः
विरूक्षौ
विरूक्षाः
सम्बोधन
विरूक्ष
विरूक्षौ
विरूक्षाः
द्वितीया
विरूक्षम्
विरूक्षौ
विरूक्षान्
तृतीया
विरूक्षेण
विरूक्षाभ्याम्
विरूक्षैः
चतुर्थी
विरूक्षाय
विरूक्षाभ्याम्
विरूक्षेभ्यः
पञ्चमी
विरूक्षात् / विरूक्षाद्
विरूक्षाभ्याम्
विरूक्षेभ्यः
षष्ठी
विरूक्षस्य
विरूक्षयोः
विरूक्षाणाम्
सप्तमी
विरूक्षे
विरूक्षयोः
विरूक्षेषु
 
एक
द्वि
बहु
प्रथमा
विरूक्षः
विरूक्षौ
विरूक्षाः
सम्बोधन
विरूक्ष
विरूक्षौ
विरूक्षाः
द्वितीया
विरूक्षम्
विरूक्षौ
विरूक्षान्
तृतीया
विरूक्षेण
विरूक्षाभ्याम्
विरूक्षैः
चतुर्थी
विरूक्षाय
विरूक्षाभ्याम्
विरूक्षेभ्यः
पञ्चमी
विरूक्षात् / विरूक्षाद्
विरूक्षाभ्याम्
विरूक्षेभ्यः
षष्ठी
विरूक्षस्य
विरूक्षयोः
विरूक्षाणाम्
सप्तमी
विरूक्षे
विरूक्षयोः
विरूक्षेषु


अन्याः