विरुद्ध शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरुद्धः
विरुद्धौ
विरुद्धाः
सम्बोधन
विरुद्ध
विरुद्धौ
विरुद्धाः
द्वितीया
विरुद्धम्
विरुद्धौ
विरुद्धान्
तृतीया
विरुद्धेन
विरुद्धाभ्याम्
विरुद्धैः
चतुर्थी
विरुद्धाय
विरुद्धाभ्याम्
विरुद्धेभ्यः
पञ्चमी
विरुद्धात् / विरुद्धाद्
विरुद्धाभ्याम्
विरुद्धेभ्यः
षष्ठी
विरुद्धस्य
विरुद्धयोः
विरुद्धानाम्
सप्तमी
विरुद्धे
विरुद्धयोः
विरुद्धेषु
 
एक
द्वि
बहु
प्रथमा
विरुद्धः
विरुद्धौ
विरुद्धाः
सम्बोधन
विरुद्ध
विरुद्धौ
विरुद्धाः
द्वितीया
विरुद्धम्
विरुद्धौ
विरुद्धान्
तृतीया
विरुद्धेन
विरुद्धाभ्याम्
विरुद्धैः
चतुर्थी
विरुद्धाय
विरुद्धाभ्याम्
विरुद्धेभ्यः
पञ्चमी
विरुद्धात् / विरुद्धाद्
विरुद्धाभ्याम्
विरुद्धेभ्यः
षष्ठी
विरुद्धस्य
विरुद्धयोः
विरुद्धानाम्
सप्तमी
विरुद्धे
विरुद्धयोः
विरुद्धेषु


अन्याः