विरहित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरहितः
विरहितौ
विरहिताः
सम्बोधन
विरहित
विरहितौ
विरहिताः
द्वितीया
विरहितम्
विरहितौ
विरहितान्
तृतीया
विरहितेन
विरहिताभ्याम्
विरहितैः
चतुर्थी
विरहिताय
विरहिताभ्याम्
विरहितेभ्यः
पञ्चमी
विरहितात् / विरहिताद्
विरहिताभ्याम्
विरहितेभ्यः
षष्ठी
विरहितस्य
विरहितयोः
विरहितानाम्
सप्तमी
विरहिते
विरहितयोः
विरहितेषु
 
एक
द्वि
बहु
प्रथमा
विरहितः
विरहितौ
विरहिताः
सम्बोधन
विरहित
विरहितौ
विरहिताः
द्वितीया
विरहितम्
विरहितौ
विरहितान्
तृतीया
विरहितेन
विरहिताभ्याम्
विरहितैः
चतुर्थी
विरहिताय
विरहिताभ्याम्
विरहितेभ्यः
पञ्चमी
विरहितात् / विरहिताद्
विरहिताभ्याम्
विरहितेभ्यः
षष्ठी
विरहितस्य
विरहितयोः
विरहितानाम्
सप्तमी
विरहिते
विरहितयोः
विरहितेषु


अन्याः