विरचित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरचितः
विरचितौ
विरचिताः
सम्बोधन
विरचित
विरचितौ
विरचिताः
द्वितीया
विरचितम्
विरचितौ
विरचितान्
तृतीया
विरचितेन
विरचिताभ्याम्
विरचितैः
चतुर्थी
विरचिताय
विरचिताभ्याम्
विरचितेभ्यः
पञ्चमी
विरचितात् / विरचिताद्
विरचिताभ्याम्
विरचितेभ्यः
षष्ठी
विरचितस्य
विरचितयोः
विरचितानाम्
सप्तमी
विरचिते
विरचितयोः
विरचितेषु
एक
द्वि
बहु
प्रथमा
विरचितः
विरचितौ
विरचिताः
सम्बोधन
विरचित
विरचितौ
विरचिताः
द्वितीया
विरचितम्
विरचितौ
विरचितान्
तृतीया
विरचितेन
विरचिताभ्याम्
विरचितैः
चतुर्थी
विरचिताय
विरचिताभ्याम्
विरचितेभ्यः
पञ्चमी
विरचितात् / विरचिताद्
विरचिताभ्याम्
विरचितेभ्यः
षष्ठी
विरचितस्य
विरचितयोः
विरचितानाम्
सप्तमी
विरचिते
विरचितयोः
विरचितेषु
अन्याः