विरक्त शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरक्तः
विरक्तौ
विरक्ताः
सम्बोधन
विरक्त
विरक्तौ
विरक्ताः
द्वितीया
विरक्तम्
विरक्तौ
विरक्तान्
तृतीया
विरक्तेन
विरक्ताभ्याम्
विरक्तैः
चतुर्थी
विरक्ताय
विरक्ताभ्याम्
विरक्तेभ्यः
पञ्चमी
विरक्तात् / विरक्ताद्
विरक्ताभ्याम्
विरक्तेभ्यः
षष्ठी
विरक्तस्य
विरक्तयोः
विरक्तानाम्
सप्तमी
विरक्ते
विरक्तयोः
विरक्तेषु
एक
द्वि
बहु
प्रथमा
विरक्तः
विरक्तौ
विरक्ताः
सम्बोधन
विरक्त
विरक्तौ
विरक्ताः
द्वितीया
विरक्तम्
विरक्तौ
विरक्तान्
तृतीया
विरक्तेन
विरक्ताभ्याम्
विरक्तैः
चतुर्थी
विरक्ताय
विरक्ताभ्याम्
विरक्तेभ्यः
पञ्चमी
विरक्तात् / विरक्ताद्
विरक्ताभ्याम्
विरक्तेभ्यः
षष्ठी
विरक्तस्य
विरक्तयोः
विरक्तानाम्
सप्तमी
विरक्ते
विरक्तयोः
विरक्तेषु
अन्याः