वियुक्त शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वियुक्तः
वियुक्तौ
वियुक्ताः
सम्बोधन
वियुक्त
वियुक्तौ
वियुक्ताः
द्वितीया
वियुक्तम्
वियुक्तौ
वियुक्तान्
तृतीया
वियुक्तेन
वियुक्ताभ्याम्
वियुक्तैः
चतुर्थी
वियुक्ताय
वियुक्ताभ्याम्
वियुक्तेभ्यः
पञ्चमी
वियुक्तात् / वियुक्ताद्
वियुक्ताभ्याम्
वियुक्तेभ्यः
षष्ठी
वियुक्तस्य
वियुक्तयोः
वियुक्तानाम्
सप्तमी
वियुक्ते
वियुक्तयोः
वियुक्तेषु
एक
द्वि
बहु
प्रथमा
वियुक्तः
वियुक्तौ
वियुक्ताः
सम्बोधन
वियुक्त
वियुक्तौ
वियुक्ताः
द्वितीया
वियुक्तम्
वियुक्तौ
वियुक्तान्
तृतीया
वियुक्तेन
वियुक्ताभ्याम्
वियुक्तैः
चतुर्थी
वियुक्ताय
वियुक्ताभ्याम्
वियुक्तेभ्यः
पञ्चमी
वियुक्तात् / वियुक्ताद्
वियुक्ताभ्याम्
वियुक्तेभ्यः
षष्ठी
वियुक्तस्य
वियुक्तयोः
वियुक्तानाम्
सप्तमी
वियुक्ते
वियुक्तयोः
वियुक्तेषु
अन्याः