वियत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वियतः
वियतौ
वियताः
सम्बोधन
वियत
वियतौ
वियताः
द्वितीया
वियतम्
वियतौ
वियतान्
तृतीया
वियतेन
वियताभ्याम्
वियतैः
चतुर्थी
वियताय
वियताभ्याम्
वियतेभ्यः
पञ्चमी
वियतात् / वियताद्
वियताभ्याम्
वियतेभ्यः
षष्ठी
वियतस्य
वियतयोः
वियतानाम्
सप्तमी
वियते
वियतयोः
वियतेषु
एक
द्वि
बहु
प्रथमा
वियतः
वियतौ
वियताः
सम्बोधन
वियत
वियतौ
वियताः
द्वितीया
वियतम्
वियतौ
वियतान्
तृतीया
वियतेन
वियताभ्याम्
वियतैः
चतुर्थी
वियताय
वियताभ्याम्
वियतेभ्यः
पञ्चमी
वियतात् / वियताद्
वियताभ्याम्
वियतेभ्यः
षष्ठी
वियतस्य
वियतयोः
वियतानाम्
सप्तमी
वियते
वियतयोः
वियतेषु
अन्याः