विमृश शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विमृशः
विमृशौ
विमृशाः
सम्बोधन
विमृश
विमृशौ
विमृशाः
द्वितीया
विमृशम्
विमृशौ
विमृशान्
तृतीया
विमृशेन
विमृशाभ्याम्
विमृशैः
चतुर्थी
विमृशाय
विमृशाभ्याम्
विमृशेभ्यः
पञ्चमी
विमृशात् / विमृशाद्
विमृशाभ्याम्
विमृशेभ्यः
षष्ठी
विमृशस्य
विमृशयोः
विमृशानाम्
सप्तमी
विमृशे
विमृशयोः
विमृशेषु
 
एक
द्वि
बहु
प्रथमा
विमृशः
विमृशौ
विमृशाः
सम्बोधन
विमृश
विमृशौ
विमृशाः
द्वितीया
विमृशम्
विमृशौ
विमृशान्
तृतीया
विमृशेन
विमृशाभ्याम्
विमृशैः
चतुर्थी
विमृशाय
विमृशाभ्याम्
विमृशेभ्यः
पञ्चमी
विमृशात् / विमृशाद्
विमृशाभ्याम्
विमृशेभ्यः
षष्ठी
विमृशस्य
विमृशयोः
विमृशानाम्
सप्तमी
विमृशे
विमृशयोः
विमृशेषु