विमुख शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विमुखः
विमुखौ
विमुखाः
सम्बोधन
विमुख
विमुखौ
विमुखाः
द्वितीया
विमुखम्
विमुखौ
विमुखान्
तृतीया
विमुखेन
विमुखाभ्याम्
विमुखैः
चतुर्थी
विमुखाय
विमुखाभ्याम्
विमुखेभ्यः
पञ्चमी
विमुखात् / विमुखाद्
विमुखाभ्याम्
विमुखेभ्यः
षष्ठी
विमुखस्य
विमुखयोः
विमुखानाम्
सप्तमी
विमुखे
विमुखयोः
विमुखेषु
 
एक
द्वि
बहु
प्रथमा
विमुखः
विमुखौ
विमुखाः
सम्बोधन
विमुख
विमुखौ
विमुखाः
द्वितीया
विमुखम्
विमुखौ
विमुखान्
तृतीया
विमुखेन
विमुखाभ्याम्
विमुखैः
चतुर्थी
विमुखाय
विमुखाभ्याम्
विमुखेभ्यः
पञ्चमी
विमुखात् / विमुखाद्
विमुखाभ्याम्
विमुखेभ्यः
षष्ठी
विमुखस्य
विमुखयोः
विमुखानाम्
सप्तमी
विमुखे
विमुखयोः
विमुखेषु


अन्याः