विमल शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विमलः
विमलौ
विमलाः
सम्बोधन
विमल
विमलौ
विमलाः
द्वितीया
विमलम्
विमलौ
विमलान्
तृतीया
विमलेन
विमलाभ्याम्
विमलैः
चतुर्थी
विमलाय
विमलाभ्याम्
विमलेभ्यः
पञ्चमी
विमलात् / विमलाद्
विमलाभ्याम्
विमलेभ्यः
षष्ठी
विमलस्य
विमलयोः
विमलानाम्
सप्तमी
विमले
विमलयोः
विमलेषु
 
एक
द्वि
बहु
प्रथमा
विमलः
विमलौ
विमलाः
सम्बोधन
विमल
विमलौ
विमलाः
द्वितीया
विमलम्
विमलौ
विमलान्
तृतीया
विमलेन
विमलाभ्याम्
विमलैः
चतुर्थी
विमलाय
विमलाभ्याम्
विमलेभ्यः
पञ्चमी
विमलात् / विमलाद्
विमलाभ्याम्
विमलेभ्यः
षष्ठी
विमलस्य
विमलयोः
विमलानाम्
सप्तमी
विमले
विमलयोः
विमलेषु


अन्याः