विमत्सर शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विमत्सरः
विमत्सरौ
विमत्सराः
सम्बोधन
विमत्सर
विमत्सरौ
विमत्सराः
द्वितीया
विमत्सरम्
विमत्सरौ
विमत्सरान्
तृतीया
विमत्सरेण
विमत्सराभ्याम्
विमत्सरैः
चतुर्थी
विमत्सराय
विमत्सराभ्याम्
विमत्सरेभ्यः
पञ्चमी
विमत्सरात् / विमत्सराद्
विमत्सराभ्याम्
विमत्सरेभ्यः
षष्ठी
विमत्सरस्य
विमत्सरयोः
विमत्सराणाम्
सप्तमी
विमत्सरे
विमत्सरयोः
विमत्सरेषु
 
एक
द्वि
बहु
प्रथमा
विमत्सरः
विमत्सरौ
विमत्सराः
सम्बोधन
विमत्सर
विमत्सरौ
विमत्सराः
द्वितीया
विमत्सरम्
विमत्सरौ
विमत्सरान्
तृतीया
विमत्सरेण
विमत्सराभ्याम्
विमत्सरैः
चतुर्थी
विमत्सराय
विमत्सराभ्याम्
विमत्सरेभ्यः
पञ्चमी
विमत्सरात् / विमत्सराद्
विमत्सराभ्याम्
विमत्सरेभ्यः
षष्ठी
विमत्सरस्य
विमत्सरयोः
विमत्सराणाम्
सप्तमी
विमत्सरे
विमत्सरयोः
विमत्सरेषु


अन्याः