विभूषण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभूषणः
विभूषणौ
विभूषणाः
सम्बोधन
विभूषण
विभूषणौ
विभूषणाः
द्वितीया
विभूषणम्
विभूषणौ
विभूषणान्
तृतीया
विभूषणेन
विभूषणाभ्याम्
विभूषणैः
चतुर्थी
विभूषणाय
विभूषणाभ्याम्
विभूषणेभ्यः
पञ्चमी
विभूषणात् / विभूषणाद्
विभूषणाभ्याम्
विभूषणेभ्यः
षष्ठी
विभूषणस्य
विभूषणयोः
विभूषणानाम्
सप्तमी
विभूषणे
विभूषणयोः
विभूषणेषु
 
एक
द्वि
बहु
प्रथमा
विभूषणः
विभूषणौ
विभूषणाः
सम्बोधन
विभूषण
विभूषणौ
विभूषणाः
द्वितीया
विभूषणम्
विभूषणौ
विभूषणान्
तृतीया
विभूषणेन
विभूषणाभ्याम्
विभूषणैः
चतुर्थी
विभूषणाय
विभूषणाभ्याम्
विभूषणेभ्यः
पञ्चमी
विभूषणात् / विभूषणाद्
विभूषणाभ्याम्
विभूषणेभ्यः
षष्ठी
विभूषणस्य
विभूषणयोः
विभूषणानाम्
सप्तमी
विभूषणे
विभूषणयोः
विभूषणेषु


अन्याः