विपातत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विपातत्वम्
विपातत्वे
विपातत्वानि
सम्बोधन
विपातत्व
विपातत्वे
विपातत्वानि
द्वितीया
विपातत्वम्
विपातत्वे
विपातत्वानि
तृतीया
विपातत्वेन
विपातत्वाभ्याम्
विपातत्वैः
चतुर्थी
विपातत्वाय
विपातत्वाभ्याम्
विपातत्वेभ्यः
पञ्चमी
विपातत्वात् / विपातत्वाद्
विपातत्वाभ्याम्
विपातत्वेभ्यः
षष्ठी
विपातत्वस्य
विपातत्वयोः
विपातत्वानाम्
सप्तमी
विपातत्वे
विपातत्वयोः
विपातत्वेषु
 
एक
द्वि
बहु
प्रथमा
विपातत्वम्
विपातत्वे
विपातत्वानि
सम्बोधन
विपातत्व
विपातत्वे
विपातत्वानि
द्वितीया
विपातत्वम्
विपातत्वे
विपातत्वानि
तृतीया
विपातत्वेन
विपातत्वाभ्याम्
विपातत्वैः
चतुर्थी
विपातत्वाय
विपातत्वाभ्याम्
विपातत्वेभ्यः
पञ्चमी
विपातत्वात् / विपातत्वाद्
विपातत्वाभ्याम्
विपातत्वेभ्यः
षष्ठी
विपातत्वस्य
विपातत्वयोः
विपातत्वानाम्
सप्तमी
विपातत्वे
विपातत्वयोः
विपातत्वेषु