विपातता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विपातता
विपातते
विपातताः
सम्बोधन
विपातते
विपातते
विपातताः
द्वितीया
विपातताम्
विपातते
विपातताः
तृतीया
विपाततया
विपातताभ्याम्
विपातताभिः
चतुर्थी
विपाततायै
विपातताभ्याम्
विपातताभ्यः
पञ्चमी
विपाततायाः
विपातताभ्याम्
विपातताभ्यः
षष्ठी
विपाततायाः
विपाततयोः
विपाततानाम्
सप्तमी
विपाततायाम्
विपाततयोः
विपाततासु
 
एक
द्वि
बहु
प्रथमा
विपातता
विपातते
विपातताः
सम्बोधन
विपातते
विपातते
विपातताः
द्वितीया
विपातताम्
विपातते
विपातताः
तृतीया
विपाततया
विपातताभ्याम्
विपातताभिः
चतुर्थी
विपाततायै
विपातताभ्याम्
विपातताभ्यः
पञ्चमी
विपाततायाः
विपातताभ्याम्
विपातताभ्यः
षष्ठी
विपाततायाः
विपाततयोः
विपाततानाम्
सप्तमी
विपाततायाम्
विपाततयोः
विपाततासु