विध्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विध्यन्ती
विध्यन्त्यौ
विध्यन्त्यः
सम्बोधन
विध्यन्ति
विध्यन्त्यौ
विध्यन्त्यः
द्वितीया
विध्यन्तीम्
विध्यन्त्यौ
विध्यन्तीः
तृतीया
विध्यन्त्या
विध्यन्तीभ्याम्
विध्यन्तीभिः
चतुर्थी
विध्यन्त्यै
विध्यन्तीभ्याम्
विध्यन्तीभ्यः
पञ्चमी
विध्यन्त्याः
विध्यन्तीभ्याम्
विध्यन्तीभ्यः
षष्ठी
विध्यन्त्याः
विध्यन्त्योः
विध्यन्तीनाम्
सप्तमी
विध्यन्त्याम्
विध्यन्त्योः
विध्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
विध्यन्ती
विध्यन्त्यौ
विध्यन्त्यः
सम्बोधन
विध्यन्ति
विध्यन्त्यौ
विध्यन्त्यः
द्वितीया
विध्यन्तीम्
विध्यन्त्यौ
विध्यन्तीः
तृतीया
विध्यन्त्या
विध्यन्तीभ्याम्
विध्यन्तीभिः
चतुर्थी
विध्यन्त्यै
विध्यन्तीभ्याम्
विध्यन्तीभ्यः
पञ्चमी
विध्यन्त्याः
विध्यन्तीभ्याम्
विध्यन्तीभ्यः
षष्ठी
विध्यन्त्याः
विध्यन्त्योः
विध्यन्तीनाम्
सप्तमी
विध्यन्त्याम्
विध्यन्त्योः
विध्यन्तीषु