विधती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विधती
विधत्यौ
विधत्यः
सम्बोधन
विधति
विधत्यौ
विधत्यः
द्वितीया
विधतीम्
विधत्यौ
विधतीः
तृतीया
विधत्या
विधतीभ्याम्
विधतीभिः
चतुर्थी
विधत्यै
विधतीभ्याम्
विधतीभ्यः
पञ्चमी
विधत्याः
विधतीभ्याम्
विधतीभ्यः
षष्ठी
विधत्याः
विधत्योः
विधतीनाम्
सप्तमी
विधत्याम्
विधत्योः
विधतीषु
 
एक
द्वि
बहु
प्रथमा
विधती
विधत्यौ
विधत्यः
सम्बोधन
विधति
विधत्यौ
विधत्यः
द्वितीया
विधतीम्
विधत्यौ
विधतीः
तृतीया
विधत्या
विधतीभ्याम्
विधतीभिः
चतुर्थी
विधत्यै
विधतीभ्याम्
विधतीभ्यः
पञ्चमी
विधत्याः
विधतीभ्याम्
विधतीभ्यः
षष्ठी
विधत्याः
विधत्योः
विधतीनाम्
सप्तमी
विधत्याम्
विधत्योः
विधतीषु


अन्याः