विद् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वित् / विद्
विदी
विन्दि
सम्बोधन
वित् / विद्
विदी
विन्दि
द्वितीया
वित् / विद्
विदी
विन्दि
तृतीया
विदा
विद्भ्याम्
विद्भिः
चतुर्थी
विदे
विद्भ्याम्
विद्भ्यः
पञ्चमी
विदः
विद्भ्याम्
विद्भ्यः
षष्ठी
विदः
विदोः
विदाम्
सप्तमी
विदि
विदोः
वित्सु
 
एक
द्वि
बहु
प्रथमा
वित् / विद्
विदी
विन्दि
सम्बोधन
वित् / विद्
विदी
विन्दि
द्वितीया
वित् / विद्
विदी
विन्दि
तृतीया
विदा
विद्भ्याम्
विद्भिः
चतुर्थी
विदे
विद्भ्याम्
विद्भ्यः
पञ्चमी
विदः
विद्भ्याम्
विद्भ्यः
षष्ठी
विदः
विदोः
विदाम्
सप्तमी
विदि
विदोः
वित्सु


अन्याः