विद्वेषिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विद्वेषिणी
विद्वेषिण्यौ
विद्वेषिण्यः
सम्बोधन
विद्वेषिणि
विद्वेषिण्यौ
विद्वेषिण्यः
द्वितीया
विद्वेषिणीम्
विद्वेषिण्यौ
विद्वेषिणीः
तृतीया
विद्वेषिण्या
विद्वेषिणीभ्याम्
विद्वेषिणीभिः
चतुर्थी
विद्वेषिण्यै
विद्वेषिणीभ्याम्
विद्वेषिणीभ्यः
पञ्चमी
विद्वेषिण्याः
विद्वेषिणीभ्याम्
विद्वेषिणीभ्यः
षष्ठी
विद्वेषिण्याः
विद्वेषिण्योः
विद्वेषिणीनाम्
सप्तमी
विद्वेषिण्याम्
विद्वेषिण्योः
विद्वेषिणीषु
 
एक
द्वि
बहु
प्रथमा
विद्वेषिणी
विद्वेषिण्यौ
विद्वेषिण्यः
सम्बोधन
विद्वेषिणि
विद्वेषिण्यौ
विद्वेषिण्यः
द्वितीया
विद्वेषिणीम्
विद्वेषिण्यौ
विद्वेषिणीः
तृतीया
विद्वेषिण्या
विद्वेषिणीभ्याम्
विद्वेषिणीभिः
चतुर्थी
विद्वेषिण्यै
विद्वेषिणीभ्याम्
विद्वेषिणीभ्यः
पञ्चमी
विद्वेषिण्याः
विद्वेषिणीभ्याम्
विद्वेषिणीभ्यः
षष्ठी
विद्वेषिण्याः
विद्वेषिण्योः
विद्वेषिणीनाम्
सप्तमी
विद्वेषिण्याम्
विद्वेषिण्योः
विद्वेषिणीषु


अन्याः