विद्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विद्वी
विद्व्यौ
विद्व्यः
सम्बोधन
विद्वि
विद्व्यौ
विद्व्यः
द्वितीया
विद्वीम्
विद्व्यौ
विद्वीः
तृतीया
विद्व्या
विद्वीभ्याम्
विद्वीभिः
चतुर्थी
विद्व्यै
विद्वीभ्याम्
विद्वीभ्यः
पञ्चमी
विद्व्याः
विद्वीभ्याम्
विद्वीभ्यः
षष्ठी
विद्व्याः
विद्व्योः
विद्वीनाम्
सप्तमी
विद्व्याम्
विद्व्योः
विद्वीषु
 
एक
द्वि
बहु
प्रथमा
विद्वी
विद्व्यौ
विद्व्यः
सम्बोधन
विद्वि
विद्व्यौ
विद्व्यः
द्वितीया
विद्वीम्
विद्व्यौ
विद्वीः
तृतीया
विद्व्या
विद्वीभ्याम्
विद्वीभिः
चतुर्थी
विद्व्यै
विद्वीभ्याम्
विद्वीभ्यः
पञ्चमी
विद्व्याः
विद्वीभ्याम्
विद्वीभ्यः
षष्ठी
विद्व्याः
विद्व्योः
विद्वीनाम्
सप्तमी
विद्व्याम्
विद्व्योः
विद्वीषु